Revision 3188 of "शुभ्र बुधवार व्रत/बुधाची उपासना" on mrwikisource{{header
| शीर्षक = {{लेखनाव}}
| साहित्यिक =
| विभाग =
| मागील = [[शुभ्र बुधवार व्रत/व्रत शुभ्र बुधवारचे]]
| पुढील = [[शुभ्र बुधवार व्रत/बुधाच्या भक्तीचे उपाय]]
| वर्ष =
| टिपण =
}}
<poem>
अकरा बुधवार करण्यासाठी.
१. देहशुद्धी (शौचमुखमार्जन) करावे.
२. अंघोळ करून घरच्या देवांची पूजा करावी.
३. पाटावर तांदूळ पसरून त्यावर कलश (तांब्या) ठेवावा.
४. कलशावर श्रीलक्ष्मीची मूर्ती किंवा तसबीर ठेवावी.
५. पाटावर शेजारी बुधाचे चित्र किंवा मूर्ती ठेवावी.
६. श्रीलक्ष्मी देव्यैनमः' असे म्हणून लक्ष्मीदेवीची पांढर्या फुलांनी पूजा करावी.
नमो देव्यै महा देव्यै शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्मृताम् ।
असा मंत्र म्हणावा. दूध, साखर अशा पांढर्या वस्तूंचा नैवेद्य दाखवाव. नंतर बुधाच्या तसबिरीची पूजा करावी. बुधाचे ध्यान पुढे सांगितल्याप्रमाणे करावे.
बुधाचे ध्यान
चतुर्बाहुं ग्रहपतिं सुप्रसन्नमुखं बुधम् ।
ध्यायेत् शंखंचक्रासि पाशहस्तं इलाप्रियम् ॥ १ ॥
अर्थ - सुप्रसन्न मुख असलेला, ग्रहांचा पती, चतुर्भुज, इलाप्रिय, शंख, चक्र, खड्ग (असि) व पाश ही आयुधे धारण करणार्या बुधाचे मी ध्यान करतो.
फुले, वस्त्र, चंदन, धूप, नैवेद्य, फळ व तांबूल दक्षिणेसह अर्पण करावा आणि तो ब्राह्मणास द्यावा.
मग पुढे दिलेल्या बुध स्तोत्राचा पाठ करावा म्हणजे बुधाचे पुढील स्तोत्र म्हणावे.
॥ अथ बुधस्तोत्र ॥
प्रियंगुकलिका श्यामं रूपेणाप्रतिमं बुधम
सौम्यं सौम्यगुणोपेत तं बुध प्रणामाम्यहम् ॥ १ ॥
उत्पातरूपी जगतः चंद्रपुत्रो महद्द्युतिः ।
सूर्यप्रियकरो विद्वान् पीडा हरतु मे बुधः ॥ २ ॥
शिरीष पुष्पसंकाशः कपिशीलोऽथवा पुनः ।
सोमपुत्रो बुधश्चैव सदाशांतिं प्रयच्छतु ॥ ३ ॥
श्यामः शिरालश्च कलानिधिज्ञः
कौतूहलो कोमल वाग्विलासी ।
रजोधिको मध्यमरूपदृग्स्यात् ।
आताम्रनेत्रो द्विजराजपुत्रः ॥ ४ ॥
बुधं बुद्धिप्रदातारं सूर्यरश्मिसमन्वितम् ।
यजमानहितार्थाय बुधमावाहयाम्यहम् ॥ ५ ॥
अहो चंद्रसुतः श्रीमान् जगधारण्यसमुद्भवः ।
अस्तिगोत्रश्चतुर्बाहुः खड्गखेटक धारकः ॥ ६ ॥
गदाधरो नृसिंहस्थः स्वर्णनामः शमान्वितः ।
कृष्णवृक्षस्थ पत्रेषु इंद्रविष्णुप्रपूजितः ॥ ७ ॥
ज्ञेयो बुधः पंडितश्च रौहिणेयश्च सोमजः ।
कुमारो राजपुत्रस्य शैशवः शशिनंदन ॥ ८ ॥
गुरुपुत्रश्च तारेयो विबुधो बोधनस्तथा ।
सौम्यः सर्वगुणोपेतो रत्नदानफलप्रदः ॥ ९ ॥
एतानि बुधनामानि प्रातःकाले पठेन्नरः ।
बुद्धिर्विवर्धतां याति बुधपीडा न जायते ॥ १० ॥
॥ इति बुधस्तोत्रम् ॥
बुधाचे बुधपंचविंशति स्तोत्र आहे, ते असे -
श्रीबुधपंचविंशति स्तोत्रम्
श्रीगणेशायनमः । अस्य श्रीबुधपंचविंशतिनाम स्तोत्रस्य प्रजपति ऋषिः । त्रिष्टुपछन्दः । बुधोदेवत । बुधप्रीत्यर्थे जपे विनियोगः ।
बुधो बुद्धिमतां श्रेष्ठो बुद्धिदाता धनप्रदः ।
प्रिरंगुकलिकाश्यामः कञ्जनेत्रौ मनोहरः ॥ १ ॥
ग्रहोपमो रोहिणेयो नक्षत्रैशो दयाकरः ।
विरुद्धकार्यहन्ता च सौम्यो बुद्धिर्विवर्धन ॥ २ ॥
चन्द्रात्मजो विष्णूरूपी ज्ञानी ज्ञो ज्ञानिनायकः ।
ग्रहपीडाहरो दारपुत्रधान्यपशुप्रदः ॥ ३ ॥
पंचविंशतिनामानि बुधस्यैतानि यः पठेत ॥ ४ ॥
स्मृत्वां बुधं सदा तस्य पीडा सर्वा विनश्यति ।
तद्दिने वा पठेद्यस्तु लभते स मनोगतम् ॥ ५ ॥
॥ इति पद्मपुराणे बुधपंचविंशतिनाम स्तोत्रं संपूर्णम् ।
बुधकवचम्
अस्य श्रीबुधकवचस्तोत्रमंत्रस्य कश्यपऋषिः ।
अनुष्टुप छंदः । बुधो देवता । बुधपीडाशमनार्थ जपे विनियोगः ।
बुधस्तु पुस्तकधरः कुंकुमस्य समद्युतुः ।
पीतांबरधरः पातु पीतमाल्यानुलेपनः ॥ १ ॥
कटिं च पातु मे सौम्यः शिरोदेशं बुधस्तथा ।
नेत्रे ज्ञानमयः पातु श्रोत्रे पात निशाप्रियः ॥ २ ॥
घ्राणं गंधप्रियः पातु जिव्हां विद्याप्रदो मम ।
कंठं पातु विधोःपुत्रो भजा पुस्तकभूषणः ॥ ३ ॥
वक्षः पातु वरांगश्च ह्रदयं रोहिणीसुतः ।
नाभिं पातु सुराराध्यो मध्यं पात खगेश्वरः ॥ ४ ॥
जानुनि रोहिणेयश्च पातु जंघेऽखिलप्रदः ।
पादौ मे बोधेनः पातु पातु सौम्योऽखिलं वपुः ॥ ५ ॥
एतद्धि कवचं दिव्यं सर्वपापप्रणाशनम् ।
सर्वरोगप्रशमनं सर्वदुःखनिवारणम् ॥ ६ ॥
आयुरारोग्यधनदं पुत्रपौत्रप्रवर्धनम् ।
यः पठेच्छृणयाद्वापि सर्वत्र विजयी भवेत् ॥ ७ ॥
॥ इति श्रीब्रह्मवैवर्तकपुराणे बुधकवचं संपूर्णम् ॥
<poem>
{{प्रताधिकार मुक्त साहित्य}}
[[वर्ग:तपासणी करायचे साहित्य]]
[[वर्ग:प्रताधिकार मुक्त साहित्य-भारत]]
[[वर्ग:स्तोत्रे]]All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://mr.wikisource.org/w/index.php?oldid=3188.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|