Difference between revisions 205077 and 205106 on sawiki

अइउण् ऋलृक् एओङ् ऐऔच् हयवरट् लण् ञमङ्णनम् झभञ् घढधष् जबगडदश् खफछटतचटतव् कपय् शषसर् हल् 
इति माहेश्‍वरसूत्राणि

[[वर्गः:व्याकरणम्]]