Difference between revisions 205403 and 205404 on sawiki"नरसिंहमेहता" गुजरातभाषायाः प्रथमः कविः आसीत् । अतः सः [[आदिकवि]]: इति उच्यते । तेन रचितासु कृतीषु "वैष्णवजनतो" भजनं प्रसिद्धम् अस्ति । तत् महात्मगान्धेः प्रियम् आसीत् । अस्मिन् भजने गुणिजनस्य गुणानाम् उत्तमं वर्णनं दृश्यते । तेन रचिते साहित्ये कृष्णभक्ते: दर्शनं भवति। तस्य जीवनविषये रचितं साहित्यं नाम-'शामळदासणनो विवाह', 'कुंवरबाइनु मामेरु, 'नरसिह् महेताना बापानुं श्राद्ध्' इत्यादि प्रसिद्धं वर्तते। [[File:NaraShinhMehta.jpg|thumb|नरसिंहमहेता]] ==सम्माननम्== प्रसिद्धानि पद्यानि प्रति [[गुजराती]]भाषाया: श्रेष्ठकविभ्य: 'नरसिंहमहेता' पारितोषिकं दियते। तस्य प्रारम्भ: इ स १९९९ त: अभवत्। तत् पारितोषिकम् आद्यकवि: नरसिंहमहेता साहित्यनिधिट्रस्ट् द्वारा प्रदीयते। ==परिचयः== :जन्म - १४२४ तळाजाग्रामे :मृत्युः १४८० :निवासः - जुनागढम्, गुजरातम्, भारतम् :स्नेहजं नाम - नरसैयो :उद्योगः- कवित्वम् :धर्मः- हिन्दु: :पत्नी - माणेकबाई :अपत्यम् - शामळदास:, कुंवरबाई ==बाह्यसम्पर्कतन्तुः== *[http://www.jainlibrary.org/book.php?file=004610 નરસિંહ મહેતાના અપ્રકાશિત કાવ્યો PDF ફોર્મેટમાં.] [[वर्गः:गुजरातराज्यस्य जनाः]]⏎ [[वर्गः:गुजरातराज्यस्य साहित्यकाराः]] [[en:Narsinh Mehta]] [[gu:નરસિંહ મહેતા]] [[hi:नरसी मेहता]] [[ml:നരസിംഹ് മേത്ത]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sa.wikipedia.org/w/index.php?diff=prev&oldid=205404.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|