Difference between revisions 241417 and 245131 on sawiki

'''भूगोल'''शास्त्रं [[पृथिवी|पृथिव्याः]] विषयकं ज्ञानम् अस्‍ति । पृथिव्यां सप्त [[महाद्वीपा]]: सन्‍ति -- [[एशिया]], [[यूरोप]], [[अफ्रीका]], [[उत्तर अमेरिका]], [[दक्षिण अमेरिका]], [[आस्ट्रेलिया]], [[अण्टार्क्टिका]] ।

==सन्दर्भाः==
{{Reflist}}

[[वर्गः:भूमिशास्त्रम्]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]