Difference between revisions 250196 and 250417 on sawiki

{{Infobox mountain
| name              = Mount Girnar
| other_name        = Highest Mountain of Gujarat
| photo             = Girnar 1.jpg
| photo_size        = 250
| photo_alt         = Girnar
| photo_caption     = Girnar from Rupayatan
| elevation         = 
(contracted; show full)रिक्रमः भवति, यः कार्तिकमासस्य शुक्लपक्षस्य एकादशीतः पूर्णिमापर्यन्तं चलति । इयं परिक्रमपरम्परा चिरकालात् साम्प्रति प्रचलन्ती वर्तते । एषा परिक्रमपरम्परा कदा आरब्धा इति तु निश्चितं नास्ति । परन्तु प्रारम्भिके काले केवलं सन्यासिनः एव परिक्रमं कुर्वन्ति स्म । कालान्तरं गृहस्थाः अपि आरभन्त । पूर्वस्मिन् काले केवलं भजनं कुर्वन्तः सर्वे परिक्रमं कुर्वन्ति स्म । परन्तु अधुना मार्गे भोजनादीनामपि व्यवस्था भवति । एतदर्थं सामाजिकसंस्थाद्वारा अन्नक्षेत्राणि अपि चाल्यन्ते । 

<gallery>
File:Bhavnath Mahadev.jpg|
'''भवनाथमन्दिरम्'''
File:Girnar 1.jpg|'''गिरनारपर्वतः'''
File:Girnar Full View.jpg|'''गिरनारपर्वतः'''
File:Girnar A.jpg|'''भवनाथमार्गः'''
</gallery>

==बाह्यसम्पर्कतन्तुः==
* [http://jainreligion.in/Jain-Tirth/Girnarji.asp Girnar, Girnar Jain Tirth]


[[वर्गः:गुजरातराज्यस्य प्रेक्षणीयस्थानानि]]
[[वर्गः:गुजरातराज्यस्य पर्वताः]]

[[en:Girnar]]