Difference between revisions 350806 and 353393 on sawiki==विचित्रोपकरणकम् == पूर्वकालॆ कण्णादासः नाम कश्चन वणिक् पत्न्या रोहिण्या साकं सुखेन जीवति स्म । तस्मिन् कालॆ दर्पणः सर्वत्र व्यवहारॆ न आसीत् । कदाचित् कण्णदासः ऎकं दर्पणं कुतश्चित् प्राप्त वान् । सः दर्पणम् अपश्यत् । तदा तेन तत्र कश्चन मनुष्यः द्ऱुष्टः । स्वस्यैव प्रतिबिम्बम् ऎतत् इति अज्ञात्वा, 'पेटिकायां वसन् ऎषः कश्चन महापुरुषः भवेत्' इति अचिन्तयत् सः । कण्णदासः प्रतिदिनं प्रकोष्ठं पिधाय दर्पणं द्ऱुष्ट्वा तं पूरुषं नत्वा पुनः पेटिकायां दर्पणं स्थापयति स्म । ऎवमेव मासाः अतीताः । पत्न्याः रो(contracted; show full) ततः सः संन्यासी रोहिणीम् उद्दिश्य - वत्सॆ ! भवत्याः द्रुष्टातरुणी अधुना मुण्डितमस्तकतां प्राप्य संन्यासी अभवत् । भवती चिन्तां मा करोतु'' इति उक्त्वा दर्पणॆ स्वीयं प्रतिबिम्बम् अदर्शयत् । ऎतस्मात् रोहिणी गतवचिन्ता जाता । ततः संन्यासी - ऎतत् वस्तु अनिष्टकरम् । अतः अत्र ग्ऱुहॆ मास्तु ऎतत् इति उक्त्वा सदर्पणः ततः निर्गत वान् । कण्णदासः रोहिणी च विना चिन्तां आनन्देन सुखेन च कालं यापितवन्ती । [[वर्गः:Delete]] ⏎ [[वर्गः:भाषानुबन्धः योजनीयः]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sa.wikipedia.org/w/index.php?diff=prev&oldid=353393.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|