Revision 198201 of "११.८ न तु मां शक्यासे…." on sawiki[[File:Bhagvad Gita.jpg|thumb|right|300px|गीतोपदेशः]] :'''न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा ।''' :'''दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥ ८ ॥''' ==पदच्छेदः== न तु मां शक्यसे द्रष्टुम् अनेन ए व स्वचक्षुषा दिव्यं ददामि ते चक्षुः पश्य मे योगम् ऐश्वरम् ॥ ८ ॥ ==अन्वयः== अनेन स्वचक्षुषा एव मां द्रष्टुं न शक्यसे । ते दिव्यं चक्षुः ददामि । ऐश्वरं मे योगं पश्य । ==पदार्थः== अनेन = एतेन :स्वचक्षुषा एव = स्वनेत्रेण एव :मां द्रष्टुम् = माम् अवलोकितुम् :न तु शक्यसे = न समर्थः भवसि :ते = तुभ्यम् :दिव्यम् = अलौकिकम् :चक्षुः = नेत्रम् :ददामि = यच्छामि :ऐश्वरम् = ईश्वरसम्बन्धि :मे योगम् = मम सामर्थ्यम् :पश्य = अवलोकय । ==तात्पर्यम्== एतेन नेत्रेण एव मां द्र्ष्टुं त्वं समर्थः न भवसि । अतः तुभ्यम् अलौकिकं नेत्रं यच्छामि येन ईश्वरस्य मम असाधारणं सामर्थ्यं पश्य । ==सम्बद्धसम्पर्कतन्तुः== *[http://sa.wikisource.org/wiki/भगवद्गीता भगवद्गीता] (मूलश्लोकाः) *[[भगवद्गीता]] [[वर्गः:अनपेक्षितानि-भगवद्गीता]] [[es:Bhagavad-gītā]] [[tr:Bhagavadgita]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sa.wikipedia.org/w/index.php?oldid=198201.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|