Revision 198204 of "८.१७ अव्यक्ताद्वक्तयः...." on sawiki[[File:Bhagvad Gita.jpg|thumb|right|300px|गीतोपदेशः]] :'''सहस्रयुगपर्यन्तमहर्यद् ब्रह्मणो विदुः ।''' :'''रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥ १७ ॥''' ==पदच्छेदः== सहस्रयुगपर्यन्तम् अहः यत् ब्रह्मणः विदुः रात्रिं युगसहस्रान्तां ते अहोरात्रविदः जनाः ॥ १७ ॥ ==अन्वयः== ब्रह्मणः यत् अहः सहस्रयुगपर्यन्तं ये विदुः ते अहोरात्रविदः जनाः रात्रिं युगसहस्रान्तां विदुः । ==पदार्थः== :ब्रह्मणः = प्रजापतेः :अहः = दिनम् :सहस्रयुगपर्यन्तम् = युगसहस्रावधिकम् :ये विदुः = ये जानन्ति :ते अहोरात्रविदः = ते कालज्ञाः :जनाः = मानवाः :रात्रिम् = निशाम् :युगसहस्रान्ताम् = युगसहस्रावधिकीम् :विदुः = जानन्ति । ==तात्पर्यम्== कालज्ञाः जनाः प्रजापतेः दिनं युगसहस्रमिति वदन्ति, तथा रात्रिं युगसहस्रम् । तस्मात् ब्रह्मलोकादयः क्षणिकाः । ==बाह्यसम्पर्कतन्तुः== [[वर्गः:अनपेक्षितानि-भगवद्गीता]] [[eo:Bhagavadgitao]] [[es:Bhagavad-gītā]] [[tr:Bhagavadgita]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sa.wikipedia.org/w/index.php?oldid=198204.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|