Revision 198205 of "१.३० गाण्डीवं स्रंसतॆ…" on sawiki{{db-multiple|G6|rationale=Duplicate page. Another similar page exists.}}
[[File:Bhagvad Gita.jpg|thumb|right|300px|गीतोपदेशः]]
:'''गाण्डीवं स्रंसते हस्तात् त्वक्चैव परिदह्यते ।'''
:'''न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥ ३० ॥'''
==पदच्छेदः==
गाण्डीवम्, स्रंसते, हस्तात्, त्वक्, च, एव, परिदह्यते । न, च, शक्नोमि, अवस्थातुम्, भ्रमति, इव, च, मे, मनः ॥
==अन्वयः==
रोमहर्षः वेपथुश्च मे शरीरे जायते । हस्तात् गाण्डीवं स्रंसते । त्वक् च एव परिदह्यते । अवस्थातुं न शक्नोमि । मे मनः भ्रमति इव ।
==अन्वयार्थः==
:हस्तात् = करात्
:गाण्डीवम् = गाण्डीवनामकं धनुः
:स्रंसते = भ्रश्यति
:त्वक् च एव = चर्म च
:परिदह्यते = सन्तप्यते
:अवस्थातुम् = थातुम्
:न शक्नोमि = नहि प्रभवामि
:मनः = चित्तम्
:भ्रमति इव = भ्राम्यति इति मन्ये ।
==तात्पर्यम्==
मम शरीरे कम्पः जायते । अहं रोमाञ्चम् अनुभवन् अस्मि । गाण्डीवं धनुः मम हस्तात् स्रंसते । मम त्वक् दग्धा इव भवति । अहं सम्यक् स्थातुं न शक्नोमि । मम मनः भ्रमति इव ।
==श्लोकवैशिष्ट्यम्==
विषयस्य सुबोधाय मिलित्वा दत्तम् ।
==बाह्यसम्पर्कतन्तुः==
[[वर्गः:Duplicate Pages]]
[[eo:Bhagavadgitao]]
[[es:Bhagavad-gītā]]
[[tr:Bhagavadgita]]All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sa.wikipedia.org/w/index.php?oldid=198205.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|