Revision 205106 of "माहेश्‍वरं सूत्राणि" on sawiki

अइउण् ऋलृक् एओङ् ऐऔच् हयवरट् लण् ञमङ्णनम् झभञ् घढधष् जबगडदश् खफछटतचटतव् कपय् शषसर् हल् 
इति माहेश्‍वरसूत्राणि

[[वर्गः:व्याकरणम्]]