Revision 339252 of "७.१ तेषां ज्ञानी नित्यं..." on sawiki{{Orphan|date=जनुवरि २०१४}}
[[File:Bhagvad Gita.jpg|thumb|right|300px|गीतोपदेशः]]
:'''तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।'''
:'''प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥ १७ ॥'''
==पदच्छेदः==
तेषां ज्ञानी नित्ययुक्तः एकभक्तिः विशिष्यते प्रियः हि ज्ञानिनः अत्यर्थम् अहं स च मम प्रियः ॥ १७ ॥
==अन्वयः==
तेषां नित्ययुक्तः एकभक्तिः ज्ञानी विशिष्यते । अहं हि ज्ञानिनः अत्यर्थं प्रियः । सः च मम प्रियः ।
==पदार्थः==
:तेषाम् = तेषु
:नित्ययुक्तः = सततयोगी
:एकभक्तिः = अनन्यभक्तिः
:ज्ञानी = ज्ञानवान्
:विशिष्यते = अतिरिच्यते
:अहं हि = अहम्
:ज्ञानिनः = ज्ञानवतः
:अत्यर्थम् = अतिशयेन
:प्रियः = अभीष्टः
:सः च = सः अपि
:मम = मे
:प्रियः = अभीष्टः ।
==तात्पर्यम्==
तेषां सततयोगी अनन्यभक्तिः ज्ञानी विशिष्यते । अहं ज्ञानवतः अतीव प्रियः । सोऽपि मम अतीव प्रियः ।
==बाह्यसम्पर्कतन्तुः==
{{Interwiki conflict}}
[[वर्गः:अनपेक्षितानि-भगवद्गीता]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[eo:Bhagavadgitao]]
[[es:Bhagavad-gītā]]
[[tr:Bhagavadgita]]All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sa.wikipedia.org/w/index.php?oldid=339252.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|