Difference between revisions 7929 and 16689 on sawikiquote

<poem>
'''अनिर्वेदं च दाक्ष्यञ्च मनसश्चापराजयम् ।'''
'''कार्यसिद्धिकराण्याहुः तस्मादेतत् ब्रवीम्यहम् ॥'''

[[वर्गः:अकारादीनि सुभाषितानि]]