Difference between revisions 30086 and 37407 on sawikisource

{{header
 | title      = [[../../]]
 | author     = 
 | translator = 
 | section    = द्वितियोध्यायः
 | previous   = 
 | next       = 
 | notes      = 
(contracted; show full)पराद्यनन्तरूपोभूदात्मभेद विवर्जितः ।।
13.           तदाज्ञयैव देवी सा रमापि बहुरूपिणी ।
स तयानन्तरूपिण्या अनन्तरूपो रमापतिः ।।
14.           स्वरतोऽपि तया देव्या तत्प्रीत्यर्थं दयानिधिः ।
लयकालाष्टमांशन्तु नीत्वा पुरुषपुङ्गवः ।।
15.           प्रारम्भे सृष्टिकालस्य अजादीन्स्रष्टुमारभत् ।।
</poem>
।। इति श्री परतत्वनिर्णये प्रकाशसंहितायां प्रथमपरिच्छेदे द्वितीयोध्यायः ।।


[[वर्गः:प्रथमपरिच्छेदः]]