Difference between revisions 30087 and 30088 on sawikisource

{{header
 | title      = [[../../]]
 | author     = 
 | translator = 
 | section    = चतुर्थोध्यायः
 | previous   = 
 | next       = 
 | notes      = 
}}
<peoem>
।। अथ चतुर्थोऽध्यायः ।।

।। श्रीहंस उवाच ।।
1.            सूक्ष्मं सर्वजगद्बीजं मितं त्रातं च विष्णुना ।
प्रधानमव्यक्तमिति यद्वदन्ति मनीषिणः ।।
2.            महामायेत्यविद्येति प्रकृतिर्मोहिनीति च ।
त्रिगुणात्मकमव्यक्तं त्रिरूपं तत्त्रिशक्तिमत् ।।
(contracted; show full)40.           एतानि विषयाण्याहुः श्रोतव्यानि सहस्रशः ।
शब्ददोषविहीनानि ग्राह्याणि मनसा सह ।।
41.           तत्रोक्तानन्तसुगुणं निर्दोषं ज्ञेयमीश्वरम् ।
गम्यं सत्यं च सुखचिन्मयं विष्णुं सनातनम् ।।
42.           आत्मेश्वरं हरिं भक्त्योपा(स्त्या)स्यमुक्ता भवन्ति हि ।
कुशास्त्रेषूक्तदुर्मार्गे हेयता बुद्धिसंयुतम् ।।
</poem>
।। इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे चतुर्थोऽध्यायः ।।