Difference between revisions 30090 and 37401 on sawikisource

{{header
 | title      = [[../../]]
 | author     = 
 | translator = 
 | section    = चतुर्थोध्यायः
 | previous   = 
 | next       = 
 | notes      = 
(contracted; show full)40.           एतानि विषयाण्याहुः श्रोतव्यानि सहस्रशः ।
शब्ददोषविहीनानि ग्राह्याणि मनसा सह ।।
41.           तत्रोक्तानन्तसुगुणं निर्दोषं ज्ञेयमीश्वरम् ।
गम्यं सत्यं च सुखचिन्मयं विष्णुं सनातनम् ।।
42.           आत्मेश्वरं हरिं भक्त्योपा(स्त्या)स्यमुक्ता भवन्ति हि ।
कुशास्त्रेषूक्तदुर्मार्गे हेयता बुद्धिसंयुतम् ।।
</poem>
।। इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे चतुर्थोऽध्यायः ।।


[[वर्गः:प्रथमपरिच्छेदः]]