Difference between revisions 30094 and 37410 on sawikisource

{{header
 | title      = [[../../]]
 | author     = 
 | translator = 
 | section    = पञ्चमोध्यायः
 | previous   = 
 | next       = 
 | notes      = 
(contracted; show full)72.		 सर्वेपि लिङ्गसम्बद्धा ये ते जीवा न चान्यथा ।
तेपि पूर्वानन्तकाल्पेष्वेवं स्वोचित साधनैः ।।
73.		 मुक्ताः मध्यास्तमः‡ प्राप्ताः सन्ति श्रीहरिगर्भगाः ।
नैषां क्वापि क्वचित्पूर्तिर्भविता नियमाद्धरेः ।।

।। इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे पञ्चमोऽध्यायः ।।

</poem>


[[वर्गः:प्रथमपरिच्छेदः]]