Difference between revisions 41188 and 41726 on sawikisource

{{header
 | title      = [[../../]]
 | author     = 
 | translator = 
 | section    = चतुर्थोध्यायः
 | previous   = 
 | next       = [[पाञ्चरात्रागमः/प्रथमपरिच्छेदः/तृतीयोध्यायः|तृतीयोध्यायः]]
 | next       = [[पाञ्चरात्रागमः/प्रथमपरिच्छेदः/पञ्चमोध्यायः|पञ्चमोऽध्यायः]]
 | notes      = 
}}
<poem>
।। अथ चतुर्थोऽध्यायः ।।

।। श्रीहंस उवाच ।।
1.            सूक्ष्मं सर्वजगद्बीजं मितं त्रातं च विष्णुना ।
(contracted; show full)41.           तत्रोक्तानन्तसुगुणं निर्दोषं ज्ञेयमीश्वरम् ।
गम्यं सत्यं च सुखचिन्मयं विष्णुं सनातनम् ।।
42.           आत्मेश्वरं हरिं भक्त्योपा(स्त्या)स्यमुक्ता भवन्ति हि ।
कुशास्त्रेषूक्तदुर्मार्गे हेयता बुद्धिसंयुतम् ।।
</poem>
।। इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे चतुर्थोऽध्यायः ।।

[[वर्गः:पाञ्चरात्रागमः प्रथमपरिच्छेदः]]