Revision 904219 of "User talk:Dheeraj bommisetti" on sourceswiki

{{delete|Not appropriate here, Out of project scope}}
अहं धीरज।
अहं विश्वविद्यालये पतिष्यामि।
मम मातृ भाषा तेलुगुहु। 
अहं डिग्री पदवी स्विकृतमस्ति।
अहं अन्दर प्रदेश अतिस्तथि।
अहं संस्कृते  बहु असक्था अस्ति।
सर्व बष्गय संस्कृतं येव अति प्रियं।
मम संस्कृत अद्यपिकस्य नाम नगलक्ष्मिहि अस्ति।
अहं क्रीडाय  बहु असक्था अस्ति।
 सर्व क्रीदेन बस्केत बल्ल अति प्रियं।