Difference between revisions 202977 and 202978 on sawikiपूर्वकालॆ कण्णदासः नाम कश्चन वणिक् पत्न्या
रॊहिण्या साकं सुखॆन जीवति स्म | तस्मिन् कालॆ दर्पणः
सर्वत्र व्यवहारॆ न आसीत् |
कदाचित् कण्णदासः ऎकं दर्पणं कुतश्चित् प्राप्त-
वान् | सः दर्पणम् अपश्यत् | तदा तॆन तत्र कश्चन
मनुष्यः द्ऱुष्टः | स्वस्यैव प्रतिबिम्बम् ऎतत् इति
अज्
This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|