Difference between revisions 202978 and 202979 on sawikiपूर्वकालॆ कण्णदासः नाम कश्चन वणिक् पत्न्या
रॊहिण्या साकं सुखॆन जीवति स्म | तस्मिन् कालॆ दर्पणः
सर्वत्र व्यवहारॆ न आसीत् |
कदाचित् कण्णदासः ऎकं दर्पणं कुतश्चित् प्राप्त-
वान् | सः दर्पणम् अपश्यत् | तदा तॆन तत्र कश्चन
मनुष्यः द्ऱुष्टः | स्वस्यैव प्रतिबिम्बम् ऎतत् इति
अज्ञात्वा, 'पॆटिकायां वसन् ऎषः कश्चन महापुरुषः
भवॆत्' इति अचिन्तयत् सः |
कण्णदासः प्रतिदिनं प्रकॊष्ठं पिधाय दर्पणं द्ऱुष्ट्वा तं
पूरुषं नत्वा पुनः पॆटिकायां दर्पणं स्थापयति स्म |
ऎवमॆव मासाः अतीताः | पत्न्याः रॊहिण्याः मनसि
सन्दॆहः जातः - 'मम पतिः प्रकॊष्टद्वारं पिधाय
This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|