Difference between revisions 203032 and 203033 on sawiki|| विचित्रॊपकरणकम् ||⏎ पूर्वकालॆ कण्णादासः नाम कश्चन वणिक् पत्न्या रॊहिण्या साकं सुखॆन जीवति स्म | तस्मिन् कालॆ दर्पणः सर्वत्र व्यवहारॆ न आसीत् | कदाचित् कण्णदासः ऎकं दर्पणं कुतश्चित् प्राप्त- वान् | सः दर्पणम् अपश्यत् | तदा तॆन तत्र कश्चन मनुष्यः द्ऱुष्टः | स्वस्यैव प्रतिबिम्बम् ऎतत् इति अज्ञात्वा, 'पॆटिकायां वसन् ऎषः कश्चन महापुरुषः भवॆत्' इति अचिन्तयत् सः | (contracted; show full)भवत्याः द्रुष्टातरुणी अधुना मुण्डितमस्तकतां प्राप्य संन्यासी अभवत् | भवती चिन्तां मा करॊतु'' इति उक्त्वा दर्पणॆ स्वीयं प्रतिबिम्बम् अदर्शयत् | ऎतस्मात् रॊहिणी गतवचिन्ता जाता | ततः संन्यासी - "ऎतत् वस्तु अनिष्टकरम् | अतः अत्र ग्ऱुहॆ मास्तु ऎतत्'' इति उक्त्वा सदर्पणः ततः निर्गत- वान् | कण्णदासः रोहिणी च विना चिन्तां आनन्दॆन सुखॆन च कालं यापितवन्ती | All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sa.wikipedia.org/w/index.php?diff=prev&oldid=203033.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|