Difference between revisions 203033 and 203062 on sawiki|| विचित्रॊपकरणकम् ||
पूर्वकालॆ कण्णादासः नाम कश्चन वणिक् पत्न्या
रॊहिण्या साकं सुखॆन जीवति स्म | तस्मिन् कालॆ दर्पणः
सर्वत्र व्यवहारॆ न आसीत् |
कदाचित् कण्णदासः ऎकं दर्पणं कुतश्चित् प्राप्त-
वान् | सः दर्पणम् अपश्यत् | तदा तॆन तत्र कश्चन
मनुष्यः द्ऱुष्टः | स्वस्यैव प्रतिबिम्बम् ऎतत् इति
अज्ञात्वा, 'पॆटिकायां वसन् ऎषः कश्चन महापुरुषः
(contracted; show full)भवत्याः द्रुष्टातरुणी अधुना मुण्डितमस्तकतां प्राप्य
संन्यासी अभवत् | भवती चिन्तां मा करॊतु'' इति
उक्त्वा दर्पणॆ स्वीयं प्रतिबिम्बम् अदर्शयत् | ऎतस्मात्
रॊहिणी गतवचिन्ता जाता |
ततः संन्यासी - "ऎतत् वस्तु अनिष्टकरम् | अतः
अत्र ग्ऱुहॆ मास्तु ऎतत्'' इति उक्त्वा सदर्पणः ततः निर्गत-
वान् | कण्णदासः रोहिणी च विना चिन्तां आनन्दॆन
सुखॆन च कालं यापितवन्ती |
All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sa.wikipedia.org/w/index.php?diff=prev&oldid=203062.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|