Difference between revisions 206968 and 206969 on sawiki{{Infobox settlement |name =देहली |official_name = National Capital Territory of Delhi |settlement_type = [[Federal district]] |image_skyline = Delhi Montage.jpg |image_caption = From top clockwise: [[लोटस् टेम्पल्]], हूमायूनस्य स्मारकम्, कन्नाट् प्लेस्], अक्षरधाम, इण्डियागेट् च। |image_flag = |image_seal = (contracted; show full) स्वातन्त्र्यप्राप्तेः अनन्तरमपि देहली देशस्य राजधानी अस्ति । देहली गङ्गासमतलप्रदेशानां महाद्वारमिव अस्ति । राजकीयकेन्द्रं वाणिज्यकेन्द्रं प्रशासनिककेन्द्रं च एतत् । अत्र अनेक वास्तुशिल्पानि क्रिस्ताब्दे १९३० समये निर्मितानि सन्ति । सर् एड्विन् लुटिन्स् भव्यशिल्पानाम् रचनाकारः आसीत् । ==देहलीनगरस्य इतिहासः== देहलीनगरं विश्वस्य प्राचीननगरेषु अन्यतमम् अस्ति । पूर्वं हिन्दुराजः [[अनङ्गपालः]] क्रिस्ताब्दे १०६० तमे वर्षे ‘लालकोट्’ निर्मितवान् । [[पृथ्वीराजचह्वाणः]] तस्य अभिवृद्धिकार्यं कृतवान् । अनन्तरं कुतुबुद्दीन् ऐबक् [[कुतुब् मिनार्]]शिल्पं कारितवान् । मोगलवंशीयः [[बाबरः]] अत्रैव साम्राज्यम् आरब्धवान् । आङ्गलाः क्रिस्ताब्दे १९११ तमे वर्षे देहलीनगरं राजधानीं कृत्वा प्रशासनम् आरब्धवन्तः । पूर्वं पुराणानुसारं [[कौरवाः]] [[हस्तिनावती]]नगरे (प्राचीनदिल्लीभागः) , [[पाण्डवाः]] [[इन्द्रप्रस्थम्|इन्द्रप्रस्थ]]नगरे (पुरानाकिला भागे) प्रशासनं कुर्वन्ति स्म । ⏎ ⏎ ==देहल्याः प्रेक्षणीयस्थानानि== ===[[राष्ट्रपतिभवनम्]] मोगल् गार्डन् च=== [[File:Edificios ministeriales Delhi.JPG|thumb|300px|राष्ट्रपतिभवनम्]] राष्ट्रपतिभवनम् भारतदेशस्य राष्ट्रपतेः अधिकृतं निवासस्थानमेतत् । क्रिस्ताब्दे १९२९ तमे वर्षे अस्य निर्माणम् अभवत् ।१३० हेक्टर् प्रदेशे व्याप्तम् , राष्ट्रपतिभवनं परितः ‘मोगल् गार्डन्’ उद्यानवनम् अस्ति । अतीव सुन्दरम् उद्यानवनम् एतत् । प्रवेशार्थम् अवसरः न भवति । (contracted; show full)[[vi:Delhi]] [[vo:Delhi]] [[war:Delhi]] [[yi:דעלהי]] [[yo:Delhi]] [[zh:德里]] [[zh-min-nan:Delhi]] [[zh-yue:德里]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sa.wikipedia.org/w/index.php?diff=prev&oldid=206969.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|