Difference between revisions 206967 and 206968 on sawiki

{{Infobox settlement
|name =देहली
|official_name = National Capital Territory of Delhi
|settlement_type = [[Federal district]]
|image_skyline = Delhi Montage.jpg
|image_caption = From top clockwise: [[लोटस् टेम्पल्]], हूमायूनस्य स्मारकम्, कन्नाट् प्लेस्], अक्षरधाम, इण्डियागेट् च।
|image_flag = 
|image_seal = 
(contracted; show full)
स्वातन्त्र्यप्राप्तेः अनन्तरमपि देहली देशस्य राजधानी अस्ति । देहली गङ्गासमतलप्रदेशानां महाद्वारमिव अस्ति । राजकीयकेन्द्रं वाणिज्यकेन्द्रं प्रशासनिककेन्द्रं च एतत् । अत्र अनेक वास्तुशिल्पानि क्रिस्ताब्दे १९३० समये निर्मितानि सन्ति । सर् एड्विन् लुटिन्स् भव्यशिल्पानाम् रचनाकारः आसीत् ।

==देहलीनगरस्य इतिहासः==
 देहलीनगरं विश्वस्य प्राचीननगरेषु अन्यतमम् अस्ति । पूर्वं हिन्दुराजः [[अनङ्गपालः]] क्रिस्ताब्दे १०६० तमे वर्षे ‘लालकोट्’ निर्मितवान् । [[पृथ्वीराजचह्वाणः]] तस्य अभिवृद्धिकार्यं कृतवान् । अनन्तरं कुतुबुद्दीन् ऐबक् [[कुतुब् मिनार्]]शिल्पं कारितवान् । मोगलवंशीयः [[बाबरः]] अत्रैव साम्राज्यम् आरब्धवान् । आङ्गलाः क्रिस्ताब्दे १९११ तमे वर्षे देहलीनगरं राजधानीं कृत्वा प्रशासनम् आरब्धवन्तः ।
पूर्वं पुराणानुसारं [[कौरवाः]] [[हस्तिनावती]]नगरे (प्राचीनदिल्लीभागः) , [[पाण्डवाः]] [[इन्द्रप्रस्थम्|इन्द्रप्रस्थ]]नगरे (पुरानाकिला भागे) प्रशासनं कुर्वन्ति स्म । 


==देहल्याः प्रेक्षणीयस्थानानि==
===[[राष्ट्रपतिभवनम्]] मोगल् गार्डन् च=== 
[[File:Edificios ministeriales Delhi.JPG|thumb|300px|राष्ट्रपतिभवनम्]]
राष्ट्रपतिभवनम् भारतदेशस्य राष्ट्रपतेः अधिकृतं निवासस्थानमेतत् । क्रिस्ताब्दे १९२९ तमे वर्षे अस्य निर्माणम् अभवत् ।१३० हेक्टर् प्रदेशे व्याप्तम् , राष्ट्रपतिभवनं परितः  ‘मोगल् गार्डन्’ उद्यानवनम् अस्ति । अतीव सुन्दरम् उद्यानवनम् एतत् । प्रवेशार्थम् अवसरः न भवति । 
(contracted; show full)
सर्वेषु प्रेक्षणीयेषु स्थानेषु बिर्लामन्दिरमिति ख्यातं लक्ष्मीनारायणमन्दिरं विशेषतया उल्लेखनीयम् । यतः मन्दिरमिदं भारतीयचरित्रं संस्कृतिञ्च प्रकटयति तथा भृशं विस्मयमपि जनयति ।
दिल्ल्यामेव भारतदेशस्य  जीवननिरूपकं संसद्भवनम् अस्ति । अत्रैव उच्चतमन्यायप्रदाता अत्युच्चन्यायालयो वर्तते । सर्वप्रधानपदमलङ्कृतवान् राष्ट्रपतिः देहल्याम् एव विराजते । अतः देहली भारतस्य हृदयमेव ।

देहलीमहानगरस्य विस्तीर्णं १५०० चतुरस्रकिलोमीटर् अस्ति । अत्र वाताव रणम् अत्यन्तं विचित्रम् अस्ति । एप्रिल-मे-जूनमासेषु अतीवोष्णता, नवम्बर् डिसेम्बरजनवरीमासेषु अतीव शैत्यं भवति। [[भारतम्|भारतस्य]] सर्वराज्यानां राजधानीभ्यः वहनसम्पर्कः, धूमशकटयानसम्पर्कः, विमानसम्पर्कः च सन्ति ।
==मार्गः==
[[अहमदाबाद्|अहमदाबादतः]] ८८६ कि.मी. । [[आग्रा]]तः २०० कि.मी. ।[[मुम्बयी]]तः १४००कि.मी.। जयपूरतः ३६१
कि.मी. । [[शिम्ला]]तः ३६८ कि.मी. । जम्मूतः ५८६ कि.मी. । [[चेन्नै]]तः १२५७ कि.मी. । [[बेङ्गळूरु]]तः २०१९ कि.मी. । [[हैदराबाद्]]तः २४५३ कि.मी. । [[तिरुवनन्तपुरम्|तिरुवनन्तपुरमतः]] २७८० कि.मी ।

[[वर्गः: राजधान्यः]]
[[वर्गः:भारतस्य नगराणि]]
[[वर्गः: भारतस्य राज्यानि]]


[[af:Delhi]]
[[an:Delhi]]
[[ar:دلهي]]
[[arz:ديلهى]]
[[as:দিল্লী]]
[[az:Dehli]]
[[be:Горад Дэлі]]
[[be-x-old:Дэлі]]
[[bg:Делхи]]
[[bh:नई दिल्ली]]
[[bi:Delhi]]
[[bn:দিল্লি]]
[[bpy:দিল্লী]]
[[br:Delhi]]
[[bs:Delhi]]
[[ca:Delhi]]
[[cs:Dillí]]
[[da:Delhi]]
[[de:Delhi]]
[[dv:ދިއްލީ]]
[[el:Δελχί]]
[[en:Delhi]]
[[eo:Delhio]]
[[es:Delhi]]
[[et:Delhi]]
[[eu:Delhi]]
[[ext:Delhi]]
[[fa:دهلی]]
[[fi:Delhi]]
[[fr:Delhi]]
[[ga:Delhi]]
[[gan:德里]]
[[gd:Delhi]]
[[gl:Delhi - दिल्ली]]
[[gu:દિલ્હી]]
[[he:דלהי]]
[[hi:दिल्ली]]
[[hr:Delhi (grad)]]
[[hu:Delhi]]
[[ilo:Delhi]]
[[is:Delí]]
[[it:Delhi]]
[[ja:デリー]]
[[ka:დელი]]
[[kl:Delhi]]
[[kn:ದೆಹಲಿ]]
[[ko:델리]]
[[ks:دلھی]]
[[ku:Delhî]]
[[kw:Delhi]]
[[la:Dellium]]
[[lt:Delis]]
[[lv:Deli]]
[[mg:Faritan'i Delhi]]
[[mhr:Дели]]
[[mi:Delhi]]
[[ml:ഡെൽഹി]]
[[mn:Дели]]
[[mr:दिल्ली]]
[[ms:Delhi]]
[[nds:Delhi]]
[[ne:दिल्ली]]
[[new:दिल्ली]]
[[nl:Delhi (stad)]]
[[nn:Delhi]]
[[no:Delhi]]
[[oc:Delhi]]
[[or:ଦିଲ୍ଲୀ]]
[[os:Дели]]
[[pa:ਦਿੱਲੀ]]
[[pam:Delhi]]
[[pl:Delhi]]
[[pnb:دلی]]
[[ps:ډېلي]]
[[pt:Deli]]
[[qu:Dilhi]]
[[ro:Delhi]]
[[roa-tara:Delhi]]
[[ru:Дели]]
[[rue:Делі]]
[[sah:Дели]]
[[sco:Delhi]]
[[sd:دهلي]]
[[se:Delhi]]
[[sh:Delhi]]
[[simple:Delhi]]
[[sk:Dillí]]
[[sl:Delhi]]
[[sr:Делхи]]
[[sv:Delhi]]
[[sw:Delhi]]
[[ta:தில்லி]]
[[te:ఢిల్లీ]]
[[tg:Деҳли]]
[[th:เดลี]]
[[tk:Deli]]
[[tl:Delhi]]
[[tr:Delhi]]
[[ug:Déhli]]
[[uk:Делі]]
[[ur:دلی]]
[[vi:Delhi]]
[[vo:Delhi]]
[[war:Delhi]]
[[yi:דעלהי]]
[[yo:Delhi]]
[[zh:德里]]
[[zh-min-nan:Delhi]]
[[zh-yue:德里]]