Difference between revisions 206967 and 206968 on sawiki{{Infobox settlement |name =देहली |official_name = National Capital Territory of Delhi |settlement_type = [[Federal district]] |image_skyline = Delhi Montage.jpg |image_caption = From top clockwise: [[लोटस् टेम्पल्]], हूमायूनस्य स्मारकम्, कन्नाट् प्लेस्], अक्षरधाम, इण्डियागेट् च। |image_flag = |image_seal = (contracted; show full) स्वातन्त्र्यप्राप्तेः अनन्तरमपि देहली देशस्य राजधानी अस्ति । देहली गङ्गासमतलप्रदेशानां महाद्वारमिव अस्ति । राजकीयकेन्द्रं वाणिज्यकेन्द्रं प्रशासनिककेन्द्रं च एतत् । अत्र अनेक वास्तुशिल्पानि क्रिस्ताब्दे १९३० समये निर्मितानि सन्ति । सर् एड्विन् लुटिन्स् भव्यशिल्पानाम् रचनाकारः आसीत् । ==देहलीनगरस्य इतिहासः== देहलीनगरं विश्वस्य प्राचीननगरेषु अन्यतमम् अस्ति । पूर्वं हिन्दुराजः [[अनङ्गपालः]] क्रिस्ताब्दे १०६० तमे वर्षे ‘लालकोट्’ निर्मितवान् । [[पृथ्वीराजचह्वाणः]] तस्य अभिवृद्धिकार्यं कृतवान् । अनन्तरं कुतुबुद्दीन् ऐबक् [[कुतुब् मिनार्]]शिल्पं कारितवान् । मोगलवंशीयः [[बाबरः]] अत्रैव साम्राज्यम् आरब्धवान् । आङ्गलाः क्रिस्ताब्दे १९११ तमे वर्षे देहलीनगरं राजधानीं कृत्वा प्रशासनम् आरब्धवन्तः । पूर्वं पुराणानुसारं [[कौरवाः]] [[हस्तिनावती]]नगरे (प्राचीनदिल्लीभागः) , [[पाण्डवाः]] [[इन्द्रप्रस्थम्|इन्द्रप्रस्थ]]नगरे (पुरानाकिला भागे) प्रशासनं कुर्वन्ति स्म । ⏎ ⏎ ⏎ ==देहल्याः प्रेक्षणीयस्थानानि== ===[[राष्ट्रपतिभवनम्]] मोगल् गार्डन् च=== [[File:Edificios ministeriales Delhi.JPG|thumb|300px|राष्ट्रपतिभवनम्]] राष्ट्रपतिभवनम् भारतदेशस्य राष्ट्रपतेः अधिकृतं निवासस्थानमेतत् । क्रिस्ताब्दे १९२९ तमे वर्षे अस्य निर्माणम् अभवत् ।१३० हेक्टर् प्रदेशे व्याप्तम् , राष्ट्रपतिभवनं परितः ‘मोगल् गार्डन्’ उद्यानवनम् अस्ति । अतीव सुन्दरम् उद्यानवनम् एतत् । प्रवेशार्थम् अवसरः न भवति । (contracted; show full) सर्वेषु प्रेक्षणीयेषु स्थानेषु बिर्लामन्दिरमिति ख्यातं लक्ष्मीनारायणमन्दिरं विशेषतया उल्लेखनीयम् । यतः मन्दिरमिदं भारतीयचरित्रं संस्कृतिञ्च प्रकटयति तथा भृशं विस्मयमपि जनयति । दिल्ल्यामेव भारतदेशस्य जीवननिरूपकं संसद्भवनम् अस्ति । अत्रैव उच्चतमन्यायप्रदाता अत्युच्चन्यायालयो वर्तते । सर्वप्रधानपदमलङ्कृतवान् राष्ट्रपतिः देहल्याम् एव विराजते । अतः देहली भारतस्य हृदयमेव । देहलीमहानगरस्य विस्तीर्णं १५०० चतुरस्रकिलोमीटर् अस्ति । अत्र वाताव रणम् अत्यन्तं विचित्रम् अस्ति । एप्रिल-मे-जूनमासेषु अतीवोष्णता, नवम्बर् डिसेम्बरजनवरीमासेषु अतीव शैत्यं भवति। [[भारतम्|भारतस्य]] सर्वराज्यानां राजधानीभ्यः वहनसम्पर्कः, धूमशकटयानसम्पर्कः, विमानसम्पर्कः च सन्ति । ==मार्गः== [[अहमदाबाद्|अहमदाबादतः]] ८८६ कि.मी. । [[आग्रा]]तः २०० कि.मी. ।[[मुम्बयी]]तः १४००कि.मी.। जयपूरतः ३६१ कि.मी. । [[शिम्ला]]तः ३६८ कि.मी. । जम्मूतः ५८६ कि.मी. । [[चेन्नै]]तः १२५७ कि.मी. । [[बेङ्गळूरु]]तः २०१९ कि.मी. । [[हैदराबाद्]]तः २४५३ कि.मी. । [[तिरुवनन्तपुरम्|तिरुवनन्तपुरमतः]] २७८० कि.मी । [[वर्गः: राजधान्यः]] [[वर्गः:भारतस्य नगराणि]] [[वर्गः: भारतस्य राज्यानि]] [[af:Delhi]] [[an:Delhi]] [[ar:دلهي]] [[arz:ديلهى]] [[as:দিল্লী]] [[az:Dehli]] [[be:Горад Дэлі]] [[be-x-old:Дэлі]] [[bg:Делхи]] [[bh:नई दिल्ली]] [[bi:Delhi]] [[bn:দিল্লি]] [[bpy:দিল্লী]] [[br:Delhi]] [[bs:Delhi]] [[ca:Delhi]] [[cs:Dillí]] [[da:Delhi]] [[de:Delhi]] [[dv:ދިއްލީ]] [[el:Δελχί]] [[en:Delhi]] [[eo:Delhio]] [[es:Delhi]] [[et:Delhi]] [[eu:Delhi]] [[ext:Delhi]] [[fa:دهلی]] [[fi:Delhi]] [[fr:Delhi]] [[ga:Delhi]] [[gan:德里]] [[gd:Delhi]] [[gl:Delhi - दिल्ली]] [[gu:દિલ્હી]] [[he:דלהי]] [[hi:दिल्ली]] [[hr:Delhi (grad)]] [[hu:Delhi]] [[ilo:Delhi]] [[is:Delí]] [[it:Delhi]] [[ja:デリー]] [[ka:დელი]] [[kl:Delhi]] [[kn:ದೆಹಲಿ]] [[ko:델리]] [[ks:دلھی]] [[ku:Delhî]] [[kw:Delhi]] [[la:Dellium]] [[lt:Delis]] [[lv:Deli]] [[mg:Faritan'i Delhi]] [[mhr:Дели]] [[mi:Delhi]] [[ml:ഡെൽഹി]] [[mn:Дели]] [[mr:दिल्ली]] [[ms:Delhi]] [[nds:Delhi]] [[ne:दिल्ली]] [[new:दिल्ली]] [[nl:Delhi (stad)]] [[nn:Delhi]] [[no:Delhi]] [[oc:Delhi]] [[or:ଦିଲ୍ଲୀ]] [[os:Дели]] [[pa:ਦਿੱਲੀ]] [[pam:Delhi]] [[pl:Delhi]] [[pnb:دلی]] [[ps:ډېلي]] [[pt:Deli]] [[qu:Dilhi]] [[ro:Delhi]] [[roa-tara:Delhi]] [[ru:Дели]] [[rue:Делі]] [[sah:Дели]] [[sco:Delhi]] [[sd:دهلي]] [[se:Delhi]] [[sh:Delhi]] [[simple:Delhi]] [[sk:Dillí]] [[sl:Delhi]] [[sr:Делхи]] [[sv:Delhi]] [[sw:Delhi]] [[ta:தில்லி]] [[te:ఢిల్లీ]] [[tg:Деҳли]] [[th:เดลี]] [[tk:Deli]] [[tl:Delhi]] [[tr:Delhi]] [[ug:Déhli]] [[uk:Делі]] [[ur:دلی]] [[vi:Delhi]] [[vo:Delhi]] [[war:Delhi]] [[yi:דעלהי]] [[yo:Delhi]] [[zh:德里]] [[zh-min-nan:Delhi]] [[zh-yue:德里]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sa.wikipedia.org/w/index.php?diff=prev&oldid=206968.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|