Difference between revisions 206966 and 206967 on sawiki{{Infobox settlement |name =देहली |official_name = National Capital Territory of Delhi |settlement_type = [[Federal district]] |image_skyline = Delhi Montage.jpg |image_caption = From top clockwise: [[लोटस् टेम्पल्]], हूमायूनस्य स्मारकम्, कन्नाट् प्लेस्], अक्षरधाम, इण्डियागेट् च। |image_flag = |image_seal = (contracted; show full)|latd=28 |latm=36 |lats=36 |latNS=N |longd=77 |longm=13 |longs=48 |longEW=E|coordinates_display=Y |elevation_ft = 0–409 |elevation_m = 0–125 |website = {{URL|http://delhi.gov.in}} }} [[File:Smog in Dehli edited.jpg|250px|right|देहली]]⏎ ⏎ <small>'''दिल्ली''' अथवा '''देहली''' भारतस्य राजधानी अस्ति। [[नवदिल्ली]] पश्यतु।</small> (contracted; show full) अत्र मयूराः बकाः मृगाः कदम्बाः इतस्ततः सञ्चरन्ति । जलोत्सांसि सन्ति । दीपलङ्कारः उत्तमतया कृतः अस्ति । सायङ्काले दीपलङ्कारः उद्यानवनसौन्दर्यं वर्धयति । ४२८ जनाः उद्यानरक्षकाः वाटिकापालकाः अत्र कार्यं कुर्वन्ति । सार्वजनिकानां फेब्रुवरीमार्चमासयोः प्रवेशावकाशः अस्ति । ===[[कुतुब् मिनार्]]=== [[File:Qutab Minar mausoleum.jpg|thumb|left|कुतुब् मिनार्]] [[File:Delhi India Gate.jpg|thumb|right|200px|इण्डिया गेट्]] [[File:RedFort.jpg|thumb|220px|left|रक्तदुर्गम्]]⏎ कुतुब् समुच्चये अन्तर्भवति कुतुब् मिनार् अपि । देहल्यां स्थितम् अत्यन्तं प्रेक्षणीयं प्रमुखं च स्थानम् एतत्। अस्य शिखरस्य निर्माणकार्यम् आरब्धवान् गुलामवंशस्य प्रथमः शासकः कुतबुद्दीन् ऐबकः। तस्य उत्तराधिकारी इल्तुमिशः , तदनन्तरम् आगताः अल्लावुद्दीन् खिल्जिप्रभृतयः शासकाः च अधिकान् अट्टान् निर्माय तस्य भ्वनस्य औन्नत्यं वर्धितवन्तः। कुतुबमिनार् ७२.५ मी. औन्नत्ययुतम् । तस्य भूतलव्यासः १४.३ मीटर्विशालः अन्तिमाट्ट्ः २.७ मीटर् -उन्नतः अस्ति । अस्य मुखद्वारम् ‘अलैगेट्’ इति उच्यते । एतस्य निर्माता अस्ति अल्लावुद्दी(contracted; show full) बिर्लामन्दिरम् इति स्यातं श्रीलक्ष्मीनारायणमन्दिरम् अतीव सुन्दरम् कलायुक्तं चास्ति । अक्षरधामदेवालयसङ्कीर्णम् अतीव सुन्दरम् अस्ति । अत्र सायङ्काले दीपालङ्कारयुक्तः जलोत्सवः विशेषतया द्रष्टव्यः अस्ति । देहलीनगरे बोटक्ललब्, लोधी-उद्यानं, रोषनारा-उद्यानं, नेहरु-उद्यानं, डीरपार्क्, बुद्धजयन्ती पार्क् इत्यादीनि सुन्दराणि उद्यानानि सन्ति । देहलीनगरे अनेके वस्तुसङ्ग्रहालयाः सन्ति । तेषु क्राफट् म्यूसियम् , न्याशनल् म्यूसियम् , नेहरूस्मारक म्यूसियं, रेड् फोर्ट् म्यूसियम् इत्यादीनि प्रसिद्धानि सन्ति । [[File:Delhi India Gate.jpg|thumb|right|200px|मुख्यद्वारम्]] [[File:RedFort.jpg|thumb|220px|right|रक्तदुर्गम्]]⏎ यमुनातीरे परिविस्तृता देहली दशाधिकक्रोशमितभूभागम् आक्रम्य अवतिष्ठते । क्रिस्तपूर्वप्रथमशतकस्य मौर्याधिपेन छिलिना छिल्लीति नामाङ्कितेयं नगरी तदनन्तरं दिल्ली बभूव । नगरीयं पुराणनवोपभागाभ्यां द्विधा विभक्ता । देहलीनगर्याः नासिकाभरणमिव चान्दनीचौकस्थानम् अत्र विराजते । पत्तनेऽस्मिन् [[रक्तदुर्गम्|रक्तदुर्गं]], [[कुतुब् मिनार्]], जन्तर्-मन्तर्, इण्डियागेट, लक्ष्मीनारायणमन्दिरं , तीनमूर्तिभवनं, विज्ञानभवनं, मुगलवास्तुशिल्पम् अनुसृत्य विरचितानि भवनानि चेत्यसङ्ख्यानि प्रेक्षणीयस्थानानि सुशोभन्ते । सर्वेषु प्रेक्षणीयेषु स्थानेषु बिर्लामन्दिरमिति ख्यातं लक्ष्मीनारायणमन्दिरं विशेषतया उल्लेखनीयम् । यतः मन्दिरमिदं भारतीयचरित्रं संस्कृतिञ्च प्रकटयति तथा भृशं विस्मयमपि जनयति । दिल्ल्यामेव भारतदेशस्य जीवननिरूपकं संसद्भवनम् अस्ति । अत्रैव उच्चतमन्यायप्रदाता अत्युच्चन्यायालयो वर्तते । सर्वप्रधानपदमलङ्कृतवान् राष्ट्रपतिः देहल्याम् एव विराजते । अतः देहली भारतस्य हृदयमेव । [[वर्गः: राजधान्यः]] [[वर्गः:भारतस्य नगराणि]] [[वर्गः: भारतस्य राज्यानि]] दॆहली मॆ अनॆक भाषा कॊ बॊलनॆ वालॆ लॊग मिलकर रहतॆ है दॆहली मॆ अनॆक भाषा कॊ बॊलनॆ वालॆ लॊग मिलकर रहतॆ है [[af:Delhi]] [[an:Delhi]] [[ar:دلهي]] [[arz:ديلهى]] [[as:দিল্লী]] [[az:Dehli]] [[be:Горад Дэлі]] [[be-x-old:Дэлі]] [[bg:Делхи]] [[bh:नई दिल्ली]] [[bi:Delhi]] [[bn:দিল্লি]] [[bpy:দিল্লী]] [[br:Delhi]] [[bs:Delhi]] [[ca:Delhi]] [[cs:Dillí]] [[da:Delhi]] [[de:Delhi]] [[dv:ދިއްލީ]] [[el:Δελχί]] [[en:Delhi]] [[eo:Delhio]] [[es:Delhi]] [[et:Delhi]] [[eu:Delhi]] [[ext:Delhi]] [[fa:دهلی]] [[fi:Delhi]] [[fr:Delhi]] [[ga:Delhi]] [[gan:德里]] [[gd:Delhi]] [[gl:Delhi - दिल्ली]] [[gu:દિલ્હી]] [[he:דלהי]] [[hi:दिल्ली]] [[hr:Delhi (grad)]] [[hu:Delhi]] [[ilo:Delhi]] [[is:Delí]] [[it:Delhi]] [[ja:デリー]] [[ka:დელი]] [[kl:Delhi]] [[kn:ದೆಹಲಿ]] [[ko:델리]] [[ks:دلھی]] [[ku:Delhî]] [[kw:Delhi]] [[la:Dellium]] [[lt:Delis]] [[lv:Deli]] [[mg:Faritan'i Delhi]] [[mhr:Дели]] [[mi:Delhi]] [[ml:ഡെൽഹി]] [[mn:Дели]] [[mr:दिल्ली]] [[ms:Delhi]] [[nds:Delhi]] [[ne:दिल्ली]] [[new:दिल्ली]] [[nl:Delhi (stad)]] [[nn:Delhi]] [[no:Delhi]] [[oc:Delhi]] [[or:ଦିଲ୍ଲୀ]] [[os:Дели]] [[pa:ਦਿੱਲੀ]] [[pam:Delhi]] [[pl:Delhi]] [[pnb:دلی]] [[ps:ډېلي]] [[pt:Deli]] [[qu:Dilhi]] [[ro:Delhi]] [[roa-tara:Delhi]] [[ru:Дели]] [[rue:Делі]] [[sah:Дели]] [[sco:Delhi]] [[sd:دهلي]] [[se:Delhi]] [[sh:Delhi]] [[simple:Delhi]] [[sk:Dillí]] [[sl:Delhi]] [[sr:Делхи]] [[sv:Delhi]] [[sw:Delhi]] [[ta:தில்லி]] [[te:ఢిల్లీ]] [[tg:Деҳли]] [[th:เดลี]] [[tk:Deli]] [[tl:Delhi]] [[tr:Delhi]] [[ug:Déhli]] [[uk:Делі]] [[ur:دلی]] [[vi:Delhi]] [[vo:Delhi]] [[war:Delhi]] [[yi:דעלהי]] [[yo:Delhi]] [[zh:德里]] [[zh-min-nan:Delhi]] [[zh-yue:德里]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sa.wikipedia.org/w/index.php?diff=prev&oldid=206967.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|