Difference between revisions 232916 and 313238 on sawiki

{{Taxobox
 | image = Melia azedarach 02.JPG
 | image_width = 240px
 | image_caption = पर्णानि पुश्पाणि तथा फलम्
 | regnum = [[Plant]]ae
 | divisio = [[Flowering plant|Magnoliophyta]]
 | classis = [[Magnoliopsida]]
 | ordo = [[Sapindales]]
(contracted; show full)
अस्य महानिम्बिसस्यस्य रसः अपि निम्बवृक्षस्य रसः  इव तिक्तः । अतः एव अस्य नाम कन्नड – मराठी – बङ्गभाषाभिः  निम्बसदृशम् अस्ति ।
:१. इदं महानिम्बिसस्यं क्रिमिनिवारकम् । प्रातः रिक्तोदरे अस्य रसस्य सेवनेन उदरे विद्यमानाः जन्तवः नश्यन्ति ।
:२. अस्य पर्णानां स्वरसः क्रिमिनाशकः, ज्वरहरः अपि ।
:३. अस्य पर्णानि, पुष्पाणि च शिरोवेदानायां लेपत्वेन उपयुज्यन्ते ।
:४. अस्य पर्णानां स्वरसः चर्मरोगेषु बाह्यलेपत्वेन, औषधत्वेन चापि उपयुज्यते ।
:५. कासे पीनसे च अस्य रसः मधुना सह सेवनीयः ।

[[वर्गः: औषधीयसस्यानि]]

[[वर्गः:Stubs]]