Difference between revisions 238068 and 238070 on sawikiनिष्कुलानन्दः स्वामी
निष्कुलानन्दः स्वामी गुर्जरभाषायाः भक्तिमार्गस्य कविः आसीत् । सः स्वामिनारायणसम्प्रदायस्य अनुयायी आसीत् । तस्य ‘त्याग न टके वैराग्य विना करिए कोटि उपायजी ’ गीतम् आश्रमभजनावलिषु मन्दिरेषु प्रेम्णा गीयन्ते ।
(contracted; show full)१६. हरिविचरणम्
१७. गुणग्राहकः
१८. कल्याणनिर्णयः
१९. अरजीविनयः
२०. विह्नविन्तामणिः
२१. पुष्पचिन्तामणिः
२२. शिक्षापत्री पद्यरूपा
२३. अवतारचिन्तामणिः इत्यादयः ।
⏎
⏎
[[वर्गः:गुजरातराज्यस्य साहित्यकाराः]]
This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|