Difference between revisions 41189 and 41733 on sawikisource

{{header
 | title      = [[../../]]
 | author     = 
 | translator = 
 | section    = पञ्चमोध्यायः
 | previous   = 
 | next       = [[पाञ्चरात्रागमः/प्रथमपरिच्छेदः/चतुर्थोध्यायः|चतुर्थोऽध्यायः]]
 | next       = [[पाञ्चरात्रागमः/प्रथमपरिच्छेदः/षष्ठोध्यायः|षष्ठोध्यायः]]
 | notes      = 
}}
<poem>
।। अथ पञ्चमोऽध्यायः ।।

।। श्रीहंस उवाच ।।
1.            ज्ञानेन्द्रियाणि पञ्चानि पञ्चकर्मेन्द्रियाणि च ।
(contracted; show full)73.		 मुक्ताः मध्यास्तमः‡ प्राप्ताः सन्ति श्रीहरिगर्भगाः ।
नैषां क्वापि क्वचित्पूर्तिर्भविता नियमाद्धरेः ।।

।। इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे पञ्चमोऽध्यायः ।।

</poem>

[[वर्गः:पाञ्चरात्रागमः प्रथमपरिच्छेदः]]